________________
तइयं चुलणीपियायणं ॥ उक्खेवो ॥
एवं खलु, जम्बू, तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी | कोट्टए चेइए | जियस राया ॥ १२६॥
तत्थ णं वाणारसीए नयरीए चुलणीपिया नामं गाहावई परिवसइ अड्डे जाव अपरिभूप । सामा भारिया । अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ, अट्ठ वडिपरत्ताओ, अट्ठ पवित्थरपउन्ताओ, अट्ठ वया दसगोसाहस्सिएणं वएणं । जहा आणन्दो राईसर जाव सव्वकज्जवद्भावए याचि होत्था । सामी समोसढे । परिसा निग्गया । चुलणीपिया वि जहा आणन्दो तहा निग्गओ । तहेव गिहिधम्मं पडिवजइ । गोयमपुच्छा । तहेव सेसं जहा कामदेवस्स जाव पोसहसालाए पोसहिए वम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसंपजित्ताणं विहरइ ॥ १२७॥
तए णं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउच्भूए ॥ १२८ ॥
तए णं से देवे एगं नीलुप्पल जाव असें गहाय चुलणीपियं समणोवालयं एवं वयासी । "हं भो चुलणीपिया समगोवासया, जहा कामदेवो जाव न भजेसि, तो ते अहं अज