________________
२८
उवासगदसासु [२-११२जहइ, २त्ता एगं महं दिव्वं देवरूवं विउव्वइ हारविराइयवच्छं जाव दसदिसाओ उजोवमाणं पभासेमाणं पासाईयं दरिसणिजं अभिरूवं पडिरूवं ॥ ११२ ॥
दिव्वं देवरूवं विउव्वइ, २त्ता कामदेवस्स समणोवासयस्स पोलहसालं अणुप्पविलइ, २त्ता अन्तलिक्खपड़िवन्ने सखिखिणियाइं पञ्चवण्णाइं वत्थाई पवर परिहिए कामदेवं समणोवासयं एवं वयासी । “हं भो कामदेवा समणोवासया, धन्ने सिणं तुमं, देवाणुप्पिया, संपुण्णे कयत्ये कयलक्खणे, सुलद्धे णं तव, देवाणुप्पिया, माणुस्लए जम्मजीवियफले, जस्स णं तवं निग्गन्थे पावयणे इमेयारवे पडिवत्ती लद्धा पत्ता अभिसमन्नागया । एवं खलु, देवाणुप्पिया, सके देविन्दे देवराया जाव सक्कंसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अन्नसिं च बहूणं देवाण य देवीण य मझगए एवमाइक्खइ ४। " एवं खलु, देवा, जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए वम्भचारी जाव दभसंथारोवगए लसणस्स भगवओ महावीरस्त अन्तियं धम्मपण्णत्ति उवसंपजित्ताणं विहरइ । नो खलु से सका केणइ देवेण वा दाणवेण वा जाव गन्धव्वेण वा निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तएवा"। तए णं अहं सक्कस्त दोविन्दस्स देवरण्णो एयमटुं असदहमाणे ३ इहं हन्धमागए । तं अहो णं, देवाणुप्पिया, इड्डी ६ लद्धा ३, तं दिट्ठा णं, देवाणुप्पिया, इडी जाव अभिसमन्नागया।तं खामेमि णं, देवाणुप्पिया, खमन्तु मं, खन्तुमरहन्ति 'ण, देवाणुप्पिया, नाइं भुजो करणयाए" त्ति कट्ट पायवडिए