________________
२७.
२-१११] वीयं अज्झयणं लचश्वलजीहं धरणीयलवेणिभूयं उकडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदच्छं ॥१०७॥
लोहागरधम्ममाणधमधमेन्तघोसं अणागलियतिव्वचण्डरोसं सप्परूवं विउच्वइ, २त्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, २त्ता कामदेवं समणोवासयं एवं वयासी। "हं भो कामदेवा समणोवासया, जाव न मलेसि, तो ते अज्जेव अहं सरसरस्स कार्य दुरुहामि, २त्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, २ त्ता तिक्वाहि विसपरिगयाहिं दाढाहिं उरंसि चेव निकुहोमि, जहा णं तुमं अदुहवस अकाले चेव जीवियाओ ववरोविनसि" ॥१०८॥
तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परवेणं एवं बुत्ते समाणे, अभीए जाव विहरइ ॥ सो वि दोच्चं पि तचं पि भणइ, कामदेवो वि जाव विहरइ ॥१०९॥
तए णं से देवे सप्परूवे कामदेवं समणोवासयं असीयं जाव पासइ, २त्ता आसुरत्ते ४ कामदेवस्स सरसरस्स कायं दुरुहइ, २ पच्छिमभाएणं तिक्त्तो गीवं वेढेइ, २त्ता तिक्खाहिं विसपरिगयाहिंदाढाहिउरंसि चेव निकुट्टे ॥११०॥
तए णं से कामदेवे समणोवासए तं उजल जाव अहियासेइ ॥ १११॥
तएणं से देवेसप्पसवे कामदेवं समणोवासयं अभीयं जाव पासइ,२त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गस्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते ३ सणियं सणियं पच्चोसकइ, २त्ता पोसहसालाओ पडिणिक्खमइ, २त्ता दिव्वं सप्पलवं विप्प--