________________
।
२-११७] बीयं अल्झयणं
२९ पसलिउडे एयमदं भुजो भुजो खामेइ, २त्ता जामेव दिसिं पाउम्भूए, तामेव दिसि पडिगए ॥ ११३॥
तपणं से कामदेवे समणोचासए “निरुवसगं" इति कह पडिम पारेइ ॥ ११४॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरद ॥ ११५॥
तए णं से कामदेवे समणोवासए इमीसे कहाए लद्धडे लमाणे "एवं खलु समणे भगवं महावीरे जाव विहरइ, तं सेयं खलु मम समणं भगवं महावीरं चन्दित्ता नमंसित्ता तमो पडिणियत्तस्स पोसहं पारित्तए"त्ति कट्ट एवं संपेहेइ, २त्ता सुद्धम्पावेसाई क्त्याई जाच अप्पमहन्ध जाव मणुस्तबगुरापरिक्खित्ते सयाओ गिहाओपडिणिक्खमइ,२ त्ता च चम्पं नयरिं मन्झमझेणं निग्गच्छइ, २ ता जेणेव पुण्णभद्दे चेइप. जहा संखो जाच पशुवासइ ॥११६ ॥
तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीले य जाच धम्मकहा सम्मत्ता ॥११७॥ .
"कामदेवा" इसमणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी। "से नृणं, कामदेवा, तुम्भं पुत्वरत्तावरत्तकालसमयसि एगे देवे अन्तिए पाउन्भूए । तए णं से "देवे एग महं दिव्वं पिसायत्वं विउव्वइ,२त्ता आसुरत्ते ४ एग महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासी। "हं भो कामदेवा जाव जीवियाओ ववरोविजसि"। तं तुमं तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरसि"॥ एवं वण्णगरहिया तिणि विउवसग्गा तहेव पडिउच्चारेयव्वा जाव देवो पडिगओ।" से नूणं, कामदेवा, अटे सम?"?