________________
१-६८]
पढमं अज्झयणं
१५
जाव जलन्ते विउलं असणं ४, जहा पूरणो, जाव जेट्टपुत्तं कुटुम्बे ठवेत्ता, तं मित्त जाव जेट्टपुत्तं च आपुच्छित्ता, कोल्लाए संनिवेसे नायकुलंलि पोसहसालं पडिलेहित्ता, समणस्स भगवओ अन्तियं धम्मपण्णत्तिं उवसंपजित्ताणं विहरित्तए" एवं संपेहेइ, २त्ता कल्लं विउलं तहेव जिंमियभुत्तत्तरागए तं मित्त जाव विउलेणं पुप्फ ५ सकारेइ संमाणेइ, २ त्ता तस्सेव मित्त जाव पुरओ जेट्टपुत्तं सहावेइ, २त्ता एवं क्यासी । “एवं खलु, पुत्ता, अहं वाणियगामे वहणं राईसर जहा चिन्तियं जाव विहरित्तए । तं सेयं खलु मम इदाणिं तुमं सयस्स कुडम्बस्स आलम्वणं ४ ठवेत्ता जाव विहरित्तए" ॥६६॥ - तए णं जेट्टपुत्ते आणन्दस्स समणोवासगस्स "तह" त्ति एयमटुं विणएणं पडिसुणेइ ॥६७॥
तए णं से आणन्दे समणोवासए तस्सेव मित्त जाव पुरओ जेट्टपुत्तं कुडुम्चे ठवेइ, २त्ता एवं वयासी । “मा णं तुमं, देवाणुप्पिया, तुम्भे अजप्पभिई केइ मम बहूसु कजेसु जाव पुच्छहो वा, पडिपुच्छहोवा,ममं अट्ठाए असणं वा ४ उवक्खडेहो उवकरहो वा” ॥६८॥ '. तए णं से आणन्दे समणोवासए जेट्टपुत्तं मित्तनाई आपुच्छद, २त्ता सयाओ गिहाओ पडिणिक्खमइ, २त्ता वाणियगामं नयरं मझमझेणं निग्गच्छइ, २त्ता जेणेव कोल्लाए संनिवेसे, जेणेव नायकुले, जेणेव पोसहसाला, तेणेव उवागच्छइ, २त्ता पोसहसालं पमजइ, २ त्ता उच्चारपासवणभूमि पडिलेहेह, २त्ता दव्भसंथारयं संथरइ, दम्भसंथारयं दुरुहइ, .२ त्ता पोसहसालाए पोसहिए दम्भसंथारोवगए