________________
उवासगदसासु [१-६९ समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णात उवसंपजित्ताणं विहरइ ॥ ६९ ॥
तए णं से आणन्दे समणोवासए उवासगपडिमाओ उवसंपन्जित्ताणं विहरइ । पढमं उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासेइ. पालेइ, सोहेइ, तीरेइ, कित्तइ, आराहेइ ॥ ७० ॥
तए णं से आणन्दे समणोवासए दोच्चं उवासगपडिम, एवं तचं, चउत्थं, पञ्चमं, छटुं, सत्तमं, अट्ठमं, नवमं, दसमं, एक्कारसम, जाव आराहेइ ॥ ७१ ॥
तए णं से आणन्दे समणोवासए इमेणं एयारूवणं उरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंतए जाए ॥ ७२ ॥
तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाइ पुन्वरत्ता जाव धम्मजागरियं जागरमाणस्स अयं यज्झथिए ५। "एवं खलु अहं इमेणं जाव धमणिसंतए जाए। तं अत्थि ता मे उट्टाणे कम्मे वले वीरिए पुरिसकारपरक्कमे साधिइसंवेगे। तं जाव ता मे अत्यि उठाणे सद्धाधिइसंवेगे, जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ, ताव ता मे सेयं कलं जाव जलन्ते अपच्छिममारणन्तियसंलेहणायूसियस्स, भत्तदाणपडियाइक्खियस्स, कालं अणवकंखमाणस्स विहरित्तए"। एवं संपेहेइ, २त्ता कल्लं पाउ जाव अपच्छिममारणन्तिय जाव कालं अणवकंखमाणे विहरइ ॥७३॥
तए णं तस्स आणन्दस्स समणावासगस्स अन्नया कयाइ सुभेणं अज्झवसाणेणं, सुभेणं परिणामणं, लेसाहिं विसुज्झ