________________
१-५४] . पढमं अज्झयणं दिसिपमाणाइक्कमे, तिरियदिसिपमाणाइक्कमे, खेत्तवुड़ी, सइअन्तरद्धा । ६॥५०॥
तयाणन्तरं च णं उवभोगपरिभोगे दुविहे पण्णत्ते । तं जहा । भोयणओ य कम्मओ य । तत्थ णं भोयणओ समपोवासएणं पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा। सचित्ताहारे, सचित्तपडिवद्धाहारे, अप्पउलिओसहिभक्खणया, दुप्पउलिओसहिमक्खणया, तुच्छोसहिभक्खणया। कम्मओणं समणोवासएणपण्णरस कम्मादाणाई जाणियव्वाई, न समायरियव्वाई । तं जहा । इङ्गालकम्मे, वणकम्मे, साडीकम्मे, भाडीकम्मे, फोडीकम्मे, दन्तवाणिजे लक्खावाणिजे, रसवाणिजे, विसवाणिज्जे, केसवाणिजे, जन्तपीलणकम्मे, निलंछणकम्मे, दवग्गिदावणया, सरदहतलावसोसणया, असईजणपोसणया।७॥५१॥
तयाणन्तरं च णं अणट्ठादण्डवेरमणस्स समणोवासएणं पञ्च अइयारा जाणियन्वा, न समायरियन्वा । तं जहा। कन्दप्पे, कुक्कए, मोहरिए, संजुत्ताहिगरणे, उवभोगपरिभोगाझारित्ते । ८॥५२॥
तयाणन्तरं च णं सामाइयस्स समणोवासएणं पञ्च अइ. यारा जाणियन्वा, न समायरियव्वा । तं जहा । मणदुप्पडि'हाणे, वयदुप्पडिहाणे, कायदुप्पडिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवट्ठियस्स करणया।९॥५३॥
तयाणन्तरं च णं देसांवगासियस्सं समणोवासएणं पञ्च अइयारा जाणियब्वा, न समायरियव्वा । तं जहा । आणवणप्पओगे, पेसवणप्पओगे, सहाणुवाए,रूवाणुवाए, वहियापोग्गलपक्खेवे ।१० ॥ ५४॥