________________
उवासगदसासु [१-४४त्तस्स पञ्च अइयारा पेयाला जाणियव्वा, न समायरियव्या। तं जहा । सङ्का, कंखा, विइगिच्छा, परपासण्डपसंसा, परपासण्डसंथवे ॥४४॥ .
तयाणन्तरं च णंथूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियवा, न समायरियव्वा । तं जहा । बन्धे, वहे, छविच्छेए, अइभारे, भत्तपाणवोच्छेए।१॥४५॥
तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा। सहसाभक्खाणे, रहसाभक्खाणे, सदारमन्तभए, मोसोवएसे, कूडलेहकरणे।२॥४६॥
तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्सपञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा । तेणाहडे, तकरप्पओगे, विरुद्धरज्जाइक्कमे, कूडतुल्लकूडमाणे, तप्पडिरूवगववहारे । ३॥४७॥
तयाणन्तरं च णं सदारसन्तोसीए पञ्च अइयारा जाणियन्वा, न समायरियन्वा । तं जहा । इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणङ्गकीडा, परविवाहकरणे, कामभोगा तिव्वाभिलासे।॥४८॥
तयाणन्तरं च णं इच्छापरिमाणस्स समणोवासएणं पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा । खेत्तवत्थुपमाणाइक्कमे,हिरण्णसुवण्णपमाणाइक्कमे, दुपयचउप्पयपमाणाइक्कमे, धणधन्नपमाणाइक्कमे, कुवियपमाणाइक्कमे । ५
तयाणन्तरं च णं दिसिवयस्स पञ्च अइयारा जाणियव्वा न समायरियव्वा । तं जहा । उद्धादसिपमाणाइकमे, अहो