________________
१-४३]
पढमं अज्झयणं
कलायसूवेण वा मुग्गमाससूवेण वा, अवसेसं सूवविहि पञ्चक्खामि ३" ॥३६॥
तयाणन्तरं च णं घयविहिपरिमाणं करेइ । “ नन्नत्थ सारइएणं गोधयमण्डेणं, अवसेसं घयविहिं पञ्चक्खामि ३" ॥३७॥
तयाणन्तरं च णं सागविहिपरिमाणं करेइ। “नन्नत्थ वत्युसाएण वा सुत्थियसाएण वा मण्डक्कियसाएण वा, अवसेसं सागविहिं पञ्चक्खामि ३"॥३८॥
तयाणन्तरं च णं माहुरयविहिपरिमाणं करेइ । “नन्नत्थ एगेणं पालङ्गामाहुरएणं, अवसेसं माहुरयविहिं पञ्चक्खामि ३" ॥३९॥
तयाणन्तरं च णं जेमणविहिपरिमाणं करेइ। “नन्नत्थ सेहवदालियंवेहि, अवसेसं जेमणविहिं पञ्चक्खामि ३५॥४०॥ __ तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ । “नन्नत्थ एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पञ्चक्खामि ३"॥४१॥ __ तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ। " नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पञ्चक्खामि ३"॥४२॥
तयाणन्तरं च णं चउविहं अणट्ठादण्डं पञ्चक्खाइ। तं जहा । अवज्झाणायरियं, पमायायरियं, हिंसप्पयाणं, पावकम्मोवएसे ॥४३॥
इह खलु " आणन्दा" इ समणे भगवं महावीरे आणन्दं समणोचासगं एवं वयासी । “एवं खलु, आणन्दा, समणोवासएणं अभिगयजीवाजीवेणं जाव अणइकमणिजेणं सम्म