________________
उवासगदसासु [१-५५तयाणन्तरं च णं पोसहोववासस्स समणोवासएणं पञ्च अइयारा जाणियव्वा, न समायरियन्वा । तं जहा । अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे, अप्पमन्जियदुप्पमजियसिजासंथारे,अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी अप्पमजियदुप्पमजियउच्चारपासवणभूमी,पोसहोवासस्स सम्म अणणुपालणंया । ११॥ ५५॥
तयाणन्तरं च णं अहासंविभागस्स समणोवासएणं पञ्च अइयारा जाणियचा, न समायरियन्वा । तं जहा । सचित्त'निक्खेवणया, सचित्तपेहणया, कालाइक्कमे, परववदेसे, मच्छरिया । १२ ॥५६॥
तयाणन्तरं च णं अपच्छिममारणन्तियसंलेहणाझ्सणाराहणाए पञ्च अइयारा जाणियबा, न समायारियव्वा । तं जहा । इहलोगासंसप्पओगे, परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, कामभोगासंसप्पओगे ।१३॥५७॥
तए णं से आणन्दे गाहावई समणस्स भगवओ महाचीरस्स अन्तिए पश्चाणुन्वइयं सत्तसिक्खावइयंदुवालसविहं सावयधम्म पडिवजइ,रत्तासमणं भगवं महावीरंवन्दइनमसइ, २त्ता एवं वयासी । “नो खलु मे, भन्ते, कप्पइ अजप्पभिई अन्नउथिए वा अन्नउत्थियदेवयाणि वा अन्नरस्थियपरिग्गहियाणि वा वन्दित्तए वा नमंसित्तए वा, पुचि अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमंवा साइमं वादाउँ वा अणुप्पदाउंवा, नन्नत्य रायामिओगेणं गणाभिओगेणं वलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकन्तारणं । कप्पइ मे समणे