________________
गोशालमतम्
१७७
तीए छउमत्थे चेव कालं करेस्सइतेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी सीहे नाम अणगारे पगइभदए जाव विणीए मालयाकच्छगस्स अदूरसामंते छटुंछट्टेणं अनिक्खित्तेणं २ तवोकम्मेणं उड़बाहा जाव विहरइ.। तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयासवे जाव समुप्पजित्था-'एवं खलु मर्म धम्मायरियस्सधम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए,उजलेजावळउमत्थे चेच कालं करिस्सइ, वदिस्संति य णं अन्नतित्थिया'छउमत्थे चेच कालगए । इमेणं इयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओपञ्चोरुहइ। पञ्चोरुहिता जेणेव मालुयाकच्छए तेणेव उवागच्छइ, उवागच्छित्ता मालुयाकच्छगं अंतो अणुपविसइ, २त्ता महया २ सद्देणं कुहुकुहुस्स परुन्ने । 'अजोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेइ, आमंतेत्ता एवं वयासी-एवं खलु अज्जो ममं अंतेवासी, सीहे नामं अणगारे पगइभदए तं चेव सव्वं भाणियव्वं, जाव परुन्ने । तं गच्छह णं अजो तुझे सीहं अणगारं सहह' । तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं कुत्ता समाणा समणंभगवं महावीरं वंदति नमसंति, वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स ऑतियाओ साणकोट्ठयाओ चेइयाओ पडिनिक्खमंति, २ जेणेव मालयाकच्छए जेणेव सीहे अणगारे तेणेव उवागच्छन्ति,२ सीहं अणगारं एवं वयासी'सीहा धम्मायरिया सद्दावेति' । तए णं से सीहे अणगारे
१२