________________
द्वितीयं परिशिष्टम् अवगुणंति। अवगुणिचा गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं पहाणेति । तं चेव जाव महया इद्धिसकारसमुदएणं गोलालस्स मंसलिपुत्तरस सरीरस्स नीहरणं करेंति ॥
३५तएणं समणेभगवं महावीरे अन्नया कयाइसावत्यायो नयरीओ कोठ्याओ चेइयाओ पडिनिक्खमइ । पडिनिक्खमित्ता वहिया जणवयविहारं विहरइ॥
३६. तेणं कालेणं तेणं समएणं मेढियगामे नामं नयरे होत्था । वण्णओ। तस्स गं मेढियगामस्ल नयरस्त बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं साणकोहए नामं चेइए होत्या। वण्णमओ । जाव पुढ. विसिलापट्टओ । तस्सणं साणकोटगस्त णं चेइयस्स अदूर सामंते एत्थ णं महेगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे, जाव निकुरंवभूए पत्तिए पुल्फिए फलिए हरियगरिजमाणे सिरीए अतीवर उवलोभेमाणे चिट्ठः । तत्थ ण मैढियगामे नयरे रेवई नाम गाहावइणी परिवसइ, अड्डा जाव अपरिभूया। तए णं समणे भगवं महावीरे अन्नया कयाइ पुब्वाणुपुचि चरमाणे जाव जेणेव मेढियगामे नयरे जेणेव साणकोटए चेइए जाव परिसा पडिगया। तए णं समणस्स भगवओ महावीरस्स सरीरगसि विउले रोगायंके पाउन्भूए, उजले जाव दुरहियासे, पित्तज्जरपरिगय. ' सरीरे दाहवकंतीए यावि विहरइ, अवि याइ लोहियवञ्चाई पि पकरेइ, चाउवण्णं वागरेइ-एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइवे. * समाणे अंतो छण्हं मासाणं पित्तजरपरिगयसरीरे दाहवर्क