________________
१७८ द्वितीयं परिशिष्टम् समणेहिं निग्गंथेहिं सद्धिं मालयाकच्छगाओ पडिनिक्खमइ, २ जेणेव साणकोटुए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ; २ समणं भगवं महावीरं तिक्वत्तो आयाहिणपयाहिणं जाव पज्जुवासइ । 'सीहा' इसमणे भगवं महावीरे सीहं अणगारं एवं वयासी-' से नूणं ते सीहा झाणंतरियाए वट्टमाणस्स अयमेयासवे जाय परुने, से नूणं ते सीहा अढे समझे ?' हंता अस्थि । तं नो खलु अहं सीहा गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहं णं अन्नाई सोलस वासाई जिणे सुहत्थी विहरिस्सामि । तं गच्छह णं तुमं सीहा मेढियगाम नयरं, रेवईए गाहावइणीए, गिहे । तत्थ णं रेवईए गाहावइणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया, तेहिं नो अट्ठो, अत्थि से अन्ने पारियासिए मजारकडए कुकुडमंसए,तमाहराहि एएणं अट्ठो। तए णं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्ट जाव हियए समणं भगवं महावीरें वंदइ नमसइ, वंदित्ता नमंसित्ता अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेइ, २ जहा गोयमसामी जाव जेणेव समणे. भगवं महावीरे तेणेव उवागच्छइ, २ समण भगवं महावीर वंदइ नमसइ, वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ साणकोट्टयाओं चेइयाओ पडिनिक्खमइ, २ अतुरिय जाव जेणेव मेढियगामे नयरे तेणेव उवागच्छइ, २ मेढियगाम नयरं मज्झमझेणं जेणेव रेवईए गाहावइणीए गिहे तेणेव उवागच्छइ, २ रेवईए गाहावइणीए गिहं अणुप्पविटे। तए णं सा रेवई गाहावइणी सीहं अण