________________
१-११] पढमं अज्झयणं
तेणं कालेणं तेणंसमएणंभगवं महावीरे जाव समोसरिए। परिसा निग्गया। कूणिए राया जहा तहा जियसत्तू निग्गच्छइ, २त्ता जाव पज्जवासइ॥९॥ . .
तए णं से आणन्दे गाहावई इमीसे कहाए लट्ठ समाणे, "एवं खलु समणे जाव विहरइ, तं महाफलं, गच्छामि गं जाव पज्जवासामि" एवं संपेहेइ,२त्ता हाए सुद्धप्पावेसाई जाव अप्पमहग्घाभरणालंकियसरीरे सयाओ गिहाओ पडिणिक्खमइ, २ त्ता सकोरेण्टमल्लदामेणं छत्तेणं धरिजमाणेणं मणुस्सवग्गुरापरिखित्ते पायविहारचारेणं वाणियगामं नयरं मझमझेणं निग्गच्छइ ।२त्ता जेणामव दूइपलासे चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ । २त्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, २त्ता वन्दइ नमसइ जाव पज्जुवासइ॥१०॥
तए णं समणे भगवं महावीरे आणन्दस्स गाहावइस्स तासे य महइमहालियाए परिसाए जाव धम्मकहा। परिसा पडिगया राया य गए ॥११॥
तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हतुट जाव एवं वयासी। "सदहामि णं भन्ते निग्गन्थं पावयणं, पत्तियामि णं भन्ते निग्गन्थं पावयणं, रोएमि णं भन्ते निग्गन्थं पावयणं, एवमेयं भन्ते, तहमेयं भन्ते, अवितहमेयं भन्ते, इच्छियमेयं भन्ते, पडिच्छ्यिमेयं भन्ते, इच्छ्यिपडिच्छियमेयं भन्ते, से जहेयं तुम्भे वयह त्ति कटु जहा णं देवाणुप्पियाणं अन्तिए चहवेराईसरतलवरमाडम्वियकोडम्वियसेविसत्थवाहप्पभिइया मुण्डा भवित्ता अगाराओ अणगारियं पवइया, नोखलु