________________
उवासगदसासु [१-३वहिया उत्तरपुरथिमे दिसीभाए दूइपलासए नामं चेइए ॥ तत्थ णं वाणियगामे नयरे जियसचू नाम राया होत्था। वण्णओ॥ तत्थ णं वाणियगामे आणन्दे नामंगाहावई परिवसइ, अढे जाव अपरिभूए ॥३॥
तस्स आणन्दस्स गाहावइस्स चत्तारि हिरण्णकोडीओ. निहाणपउत्ताओ, चत्तारि हिरण्णकोडीओ वडिपउत्ताओ, चत्तारि हिरण्णकोडीओ पवित्थरपउत्तायो, चत्तारि वया दसगोसाहस्सिएणं वएणं होत्था ॥४॥
से णं आणन्दे गाहावई वहणं राईसर जाव सत्यवाहाणं वहूसु कज्जेसु य कारणेसु य मन्तेसु य कुडुम्वेसु य गुज्झेसु य रहस्सेसु य निच्छएसु यववहारेसु य आपुच्छणिज्जे पडिपुच्छणिजे सयस वि य णं कुडम्बस्स मेढी पमाणं आहारे आलम्वणं चक्खू, मेढीभूए जाव सव्वकजवडावए यावि होत्था॥५॥
तस्स णं आणन्दस्स गाहावइस्स सिवनन्दानामं भारिया होत्था, अहीण जाव सुरूवा। आणन्दस्स गाहावइस्स इट्टा, आणन्देणं गाहावइणा सद्धिं अणुरत्ता अविरत्ता इट्ठा, सद्द जाव पञ्चविहे माणुस्सए कामभोए पञ्चणुभवमाणी विह
तस्स णं वाणियगामस्स वहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं कोल्लाए नामं संनिवेसे होत्था, रिद्धत्थिीमय जाव पासादिए४॥७॥
तत्थ णं कोलाए संनिवेसे आणन्दस्स गाहावइस्स वहुए मित्तनाइनियगसयणसंबंधिपरिजणे परिवसइ, अङ्ग्रे जाव. अपरिभए॥८॥