________________
पढमं आणन्दज्झयणं । तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था चण्णओ.! पुणभद्दे चेइए । वण्णओ ॥१॥
तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं वयासी । “जइ णं, भन्ते, समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अगस्स नायाधम्मकहाणं अयमढे पण्णते, सत्तमस्स णं, भन्ते, अङ्गस्स . उवासगदसाणं समणेणं जाव संपत्तेणं के अटे पण्णते?"
एवं खलु, जम्बू, समणेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स उवांसगदसाणं दस अज्झयणा पण्णत्ता । तं जहा। आणन्दे ॥१॥ कामदेवे य॥२॥ गाहावइचुलणीपिया ॥३॥ सुरादेवे ॥४॥ चुल्लसयए ॥५॥ गाहावइ-कुण्डकोलिए ॥६॥ सदालपुत्ते ॥ ७॥ महासयए ॥ ८॥ नन्दिणीपिया ॥९॥ सालिहीपिया ॥ १० ॥
"जइणं,भन्ते,समणेणं जावसंपत्तेणं सत्तमस्स अगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता, पढमस्स णं, भन्ते समणेणं जाव संपत्तेणं के अटे पण्णते?"॥२॥
एवं खलु, जम्बू, तेणं कालेणं तेणं समएणं वाणियगामे नाम नयर होत्था।वण्णओ॥ तस्सवाणियगामस्ल नयरस्स