________________
६
उवासगदसासु
[ १-१२
अहं तहा संचारमि मुण्डे जाव पव्वइत्तए । अहं णं देवाणु प्पियाणं अन्ति पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवाल - विहं गिहिधम्मं पडिवज्जिस्सामि ।" अहासुहं, देवाणुप्पिया, मा पडिबन्धं करेह ॥ १२ ॥
तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए धूलगं पाणाइवायं पञ्चक्खाइ । " जावजीवाए दुविहं तिविहेणं न करेमिं न कारवेमि मणसा वयसा कायसा ॥ १३ ॥
""
“
तयाणन्तरं च णं थूलगं मुसावायं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करोमि न कारवेमि मणसा
95
वयसा कायसा ॥ १४ ॥
तयाणन्तरं च णं थूलगं अदिण्णादाणं पञ्चक्खाइ " जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा " ॥ १५ ॥
तयाणन्तरं च णं सदारसन्तोसीए परिमाणं करेइ । " नन्नत्थ एक्काए सिवनन्दाए भारियाए, अवसेसं सव्वं मेहुणविहिं पञ्चक्खामि ३ " ॥ १६ ॥
तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणे, हिरण्णसुवष्णविहिपरिमाणं करेइ । " नन्नत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहिं, चहिं वडिपउत्तार्हि, चउहिं पवित्थरपउताहिं, अवसेसं सव्वं हिरण्णसुवण्णविहिं पञ्चक्खामि ३ ॥१.७॥
तयाणन्तरं च णं चउप्पयविहिपरिमाणं करेइ, "नन्नत्थ चहिं वहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पञ्चक्खामि ३ " ॥ १८ ॥
तयाणन्तरं च णं खेत्तवत्थुविहिपरिमाणं करेइ । “नन्नत्थः