________________
गोशालमतम्
१७३
गतमंतेल मखलिसणाए।
थेरेहिं एवं वुत्ते समाणे हटतटे उठाए उठेइ।२ जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए । तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंवकूणगएडावणट्ठयाए एगंतमंते संगारं कुब्बंति । तए णं से गोसाले मंखलिपुत्ते थाजीवियाणं थेराणं संगारं पडिच्छइ । २ अंवकूणगं एगंतमंते एडेइ । तए णं से अयंपुले आजीविओवासए जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, गोसालं मंलिपुत्तं तिक्खुत्तो जाव पज्जवासइ । 'अयंपुला,'इगोसाले संखलिपुत्ते अयंपुलं आजीविओवासगं एवं वयासी-से नूणं अयंपुला पुचरत्तावरतकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हबमागए। ले नूणं अयंपुला अटेसमटे ? हंताअस्थि । तं नो खलु एस अंवणए, अंवचोयए णं एसे। किंसंठिया हल्ला पण्णता ? वंसीमूलसंठिया हल्ला पण्णत्ता । वीणं वाएहि रे वीरगा वीणं वाएहि। तए णं से अयंपुले आजीविओवासए गोसालेणं मंखलिपुत्तेणं इस एयारूवं वागरणं वागरिए समाणे हद्वतु जाव हियए गोसालं मंखलिपुत्तं वंदइ नमसइ, २पसिणाई पुच्छइ,२ अट्ठाई परियाइयइ, २ उट्ठाए उढेइ, उद्वेत्ता गोसालं मंखलिपुत्तं वंदइनमंसद, वंदित्ता नमंसित्ता जाच पडिगए ।
३२. लए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएइ । आभोइत्ता आजीविए थेरे सद्दावेइ । २ एवं वयासी'तुभेणं देवाणुप्पिया ममं कालगयं जाणेत्ता सुरभिणा गंधोदएणं पहाणेह, पहावित्ता पम्हसुकुमालाए गंधकासाईए गायाई लूहेह, लूहेत्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपह, अणुलिंपित्ता महरिहं हंसलक्षणं पडसाडगं