________________
१७२ द्वितीयं परिशिष्टम् कम्मं करेमाणं सीयलएणं मट्टिया जाव गायाइं परिसिंचमाणं पासइ। पासित्तालजिए विलिप विडे सणियं २ पच्चोसका। तए णं ते आजीविया थेरा अयंपुलं आजीविओवा'सगं लजियं जाव पच्चोसकमाणं पासइ, पासित्ता एवं वयासी 'एहि ताव अयंपुला एत्तओ' । तए णं से अयंपुले आजीविओवासए आजीवियथेरेहिं एवं वुत्ते समाणे जेणेवं आजीविया थेरा तेणेव उवागच्छइ, आजीविए थेरे बंदह नमंसइ, २ नचासन्ने जाव पज्जुवासइ। 'अयंपुलाइ आजी'विया थेरा अयंपुलं आजीवियोवासगं एवं वयासी-से नूणं ते अयंपुला पुचरचावरचकालसमयंसि जाब किंसंठिया हल्ला पण्णत्ता?' तए णं तव अयंपुला दोञ्चं पि तं चेव सव्वं भाणियब्वं जाव सावत्थि नयरिं मज्झमझेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे, जेणेव इहं तेणेच हबमागए । से नणं ते अयंपुला अटेसमटे? हंता आत्थि। जंपिय अयंपुला तव धम्मायरिए धस्मोवदेसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणांस अंवकूणगहत्थगए जाव अंजलिं करेमाणे विहरइ, तत्थ वि णंभगवं इमाई अट्ट चरिमाइं पनवेइ, तंजहा-चरिमे पाणे, जाव अंतं करेस्सई'। जे वि य अयंपुला तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते सीयलएणं मट्टिया जाव विहरइ, तत्थ वि णं भगवं इमाई चत्तारि पाणगाई पनवेइ। से किं तं पाणए? २ जाव तओ पच्छा सिज्झइ, जाव अंतं करेइ । तं गच्छ णं तुमं अयंपुला एस चेव तव धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वागरित्तए'त्ति ॥
३१. तए णं से अयंपुले आजीविओवासए आजीविएहि