________________
१७४
द्वितीयं परिशष्टम्
नियंसेह, २त्ता सब्बालंकारविभूसियं करेह, करेत्ता पुरिससहस्सवाहिणिं सीयं दुलहेह, २ सावत्थीए नयरीए सिंघाडग जाव पहेसु महया महया सद्देणं उग्घोसमाणा एवं वदह --' एवं खलु देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसई पगालेमाणे विहरित्ता इमीले ओस: पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्ध जाव सव्वदुक्खप्पहीणे' । इद्धिसकारसमुदएणं मम सरीरंगस्स नीहरणं करेह । तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्ल एयमटुं विणएणं पडिसुणेति ॥ ___३३. तए णं तस्ल गोसालस्स संखलिपुचस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयालवे अज्झथिए जाव समुप्पजित्था-'नो खलु अहं जिणे जिणप्पलावी जाव जिणसदं पगासेमाणे विहरिए। अहं णं गोसाले चेव मंखलि पुत्ते समणघायए समणमारए समणपडिणीए आयरियउवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए वहाहिं असम्भावुभावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा परं वा तदुभयं वा बुग्गाहेमाणे बुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइटे समाणे अंतो सत्तरत्तस्स पित्तजरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सं समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरइ'-एवं संपेहेइ। संपेहित्ता आजीविए थेरे सद्दावेइ, सहावेत्ता उच्चावयसवहस्साविए पकरेइ ।२ एवं वयासी-'नो खलु अहं जिणे, जिणप्पलावी, जाव पगासेमाणे विहरिए, अहंणंगोसाले मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे