________________
गोशालमतम् १६९ 'पप्फोडेमाणे, हत्थे विणिटुणमाणे, दोहि वि पाएहिं भूमि कोटेमाणे, 'हा हा अहो हओहमस्सि'त्ति कट्ट समणस्स भगवओ महावीरस्स अंतियाओ कोट्टयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव सावत्थी नयरी, जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, २ हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए, मजपाणगं पियमाणे, अभिक्खणं गायमाणे, अभिक्खणं . नञ्चमाणे, अभिक्खणं हालाहलाए कुंभकारीए अंजालकमं करेमाणे, सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाइं परिसिंचमाणे विहरइ॥
२८. 'अजो'त्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी-'जावइए णं अजो गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेए निसट्टे, से णं अलाहि पजत्ते लोलसण्हंजणवयाणं। तंजहा-१ अंगाणं,२'वंगाणं,३ मगहाणं, ४ मलयाणं, ५मालवगाणं, ६ अच्छाणं, ७वच्छाणं ८ कोच्छाणं, ९पाढाणं, १०लाढाणं, ११ वजाणं, १२ मोलोणं, .१३ कासीणं, १४ कोसलाण, १५ अवाहाणं, १६ संभुत्तराणं 'घायाए वहाए उच्छादणयाए भासीकरणयाए। जं पि य अजो गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए, मजपाणं पियमाणे, अभिक्ख‘णं जाव अंजलिकम्मं करेमाणे विहरइ, तस्स वि य णं वजस्स पच्छायणट्टयाए इमाइं अट्ठ चरिमाई पनवेइ । तं जहा१ चरिमे पाणे, २ चरिमे गेये, ३ चरिमे नहे, ४ चरिमे अंजलिकम्मे, ५ चरिमे पोक्खलसंवट्टए महामेहे, ६ चरिमे सेयणए गंधहत्थी, ७ चरिमे महासिलाकंटए संगामे, ८ अहं च