________________
१६८
द्वितीयं परिशिष्टम्
संति, २ जेणेव गोसाले मंखलिपुचे तेणेच उवागच्छति, २ त्ता गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएंति, २ धम्मियाए पडिसारणाए पडिसारंति, २ वम्मिएणं पडोयारेण पडोयारेति, २ अट्ठेहि य हेऊहि य कारणेहि य जाव वागरणं करेति ॥
२६. तप णं से गोसाले मंखलिपुत्ते समणेहिं निग्र्गयेहि धम्मियाए पडिचोयणाए पडिचोइजमाणे जाव निप्पइपसि णवागरणे कीरमाणे आसुनते जाव मिसिमिसेमाणे नो संचाएइ समणाणं निग्गंथाणं सरीरगस्त किंचि आवाहं वा वावाहं वा उप्पापत्तए, छविच्छेदं वा करेत्तर । तप णं ते आजीविया थेरा गोसालं मंखलियुक्तं समणेहि निग्र्गयेहि धस्मियाए पडिवोयणाए पडिवोपलमाणं, धम्मियाए पडिसारणाए पडिसारिजमाणं, अट्टेहि य हेऊहि य जात्र करेमाणं, आसुरुत्तं जाव मिसिमिसेमाणं, लमणाणं निग्गंथाणं सरीरगस्स किंचि आवाहं वा चावाहं वा छविच्छेदं वा अकरेमाणं पासंति, पासित्ता गोसालरस मंदिपुचस्स अंतियाओ आयाए अवकमंति, २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, २ त्ता समणं भगवं महावीरं तिक्खुतो आयाहिणं पयाहिणं करेति, २ बंदंति नमंसंति, २ समणं भगवं महावीरं उवसंपजित्ताणं विहरंति । अत्थेगइया आजीविया थेरा गोसालं चेत्र मंखलिपुत्तं उवसंपजित्ताणं विहरति ॥
२७. तए णं से गोसाले मंखलिपुत्ते जस्सट्टाए हव्वमागए तमठ्ठे असाहेमाणे, रुंदाई पलोएमाणे, दीहुण्हाई नीससमाणे, दाढियाए लोमाए लुंचमाणे, अवटुं कंड्यमाणे, पुर्याल