________________
गोशालमतम् . १६७ अंतो छण्हं जाव कालं करेस्लामि, अहं णं अन्नाइं सोलस वासाई जिणे सहत्थी विहरिस्सामि । तुम णं गोसाला अप्पणा चेव सपणं अन्नाइवे समाणे अंतो सत्तरत्तस्ल पित्तजरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि॥
२४. तए णं सावत्थीए नयरीप सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस एवमाइक्खइ, जाव एवं परवेइ-एवं खलु देवाणुपिया सावत्थीए नयरीए पहिया कोट्टए चेइए दुवे जिणा संलवंति, पगे वयंति-तुमं पुचि कालं करेस्ससि, एगे वदति-तुमं पुब्धिकालं करेस्ससिातत्थणं के पुण सम्मावाई पुण के मिच्छावाई, ? तत्थ णं जे से अहप्पहाणे जणे से क्यइ-समणे भगवं महावीरे सम्मावाई गोसाले मंखलिपुत्ते मिच्छाबाई । 'अजोइ समणे भगवं महावीरेलमणे निग्गंथे
आमंतेत्ता एवं वयासी-अजो, से जहानामए तणरासी इवा कट्टरासीइ वा पत्तरासी इवातयारासी इ वा तुसरासी इवा भुसरासी इ वा गोमयरासीइ वा अवकररासीइ वा अगणिझानिए अगणिसिप, अगणिपरिणामिए हयतेए गयतेए नटुतेए भट्टतेएलुत्ततेए विणटतेए जाव एवामेव गोसाले मंखलिपुत्ते मम बहाण सरीरगंसि तेयं निखिरेत्ता हयतेए गयतेए नाव विणट्टतेए जाए, तं छंदेणं अजो तुम्भे गोलालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह, २ धम्मियाए पडिसारणाए पडिसारेह, २ धम्मिएणं पडोयारेणं पडोयारेह, २ अटेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पट्ठपसिणवागरणं करेह ॥
२५. तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदति नम