SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६६ द्वितीयं परिशिष्टम् उच्चावयाहि आउसणाहिं आउसइ, सव्वं तं चेव जाव सुहं नत्थि ॥ तप णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी - ' जे वि ताव गोसाला तहारूवस्स समणस्स वा माहणस्स वा तं चेव जाव पजुवासह, किमंग पुण गोसाला तुमं मए चेव पव्वाविए, जाव भए चेव चहुस्सुइकए, ममं चेव मिच्छं विप्पडिवन्ने ? तं मा एवं गोसाला जाव नो अन्ना । तपणं से गोसाले मंखलिपुत्ते समणेणं भागवया महावीरेणं एवं वृत्ते समाणे आसुरुत्ते ५ तेयासमुग्धाएणं समोहन्नइ, सत्तट्ट पयाई पच्चोसकित्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरइ । से जहानामए वाउक्कलिया इ वा वायमंडलिया इ वा सेलसि वा कुडुंसि वा थंभंसि वा धूभंसि वा' आवरिजमाणी वा निवारिजमाणी वा सा णं तत्थ नो कमइ नो पकमद्द, एवामेव गोसालस्स वि मंखलिपुत्तस्स तवे तेए समणस्स भगवो महावीरस्स वहाए सरीरगंसि निसिट्टे से णं तत्थ नो कमइ नो पक्कम, अंचियंचियं करेइ, करेत्ता आयाहिणपयाहिणं करेइ, २ उद्धुं वेहासं उप्पइए । से णं तथ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे २ अंतो अणुप्पविट्टे । तए णं से गोसाले मंखलिपुत्ते सपणं तेपणं अन्नाइ समाणे समणं भगवं महावीरं एवं वयासी - 'तुमं णं आउसो कासवा ममं तवेणं तेरणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्ससि' । तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी'नो खलु अहं गोसाला तव तवेणं तेएणं अन्नाइट्रे समाणे
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy