________________
गोशालमतम्
१६५
किमंग पुण तुमं गोसाला भगवया चैव पव्वाविप, भगवया चेव मुंडाविर, भगवया चेव सेहाविए, भगवया चेव सिक्खाविए, भगवया चैव बहुस्सुईकए, भगवओो चेव मिच्छ विडिव । तं मा एवं गोसाला, नारिहसि गोसाला, सच्चेव ते सा छाया नो अन्ना' । तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइणामेणं अणगारेणं एवं वृत्ते समाणे आसुरुत्ते ५ सव्वाणुभूइं भणगारं तवेणं तेपणं एगाहचं कूडाहचं भासरासि करे । तप णं से गोसाले मंखलिपुत्ते सन्वाणुभूइं अणगारं तवेणं तेएणं एगाहञ्चं कूडाहचं भासरासिं करेत्ता दोच्चं पि समणं भगवं महावीरं उच्चावयाहि आउसणाहि आउसइ, जाव सुहं नत्थि ॥
२२ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुनक्खत्ते नामं अणगारे पगइभदए जाव विणीए धम्मायरियापुरागेणं जहा सव्वाणुभूई तहेव जाव स श्वेव ते सा छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अणगारेणं एवं बुत्ते समाणे आसुरुत्ते ५ सुनक्वत्तं अणगारं तवेणं तेएणं परितावेइ । तए णं से सुनक्खत्ते अणगारे गोसालणं मंखलिपुणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छद्द, २ समणं भगवं महावीरं तिक्खन्तो वंदइ नमंसर, वंदित्ता नमंसित्ता सयमेव पंच सहव्वयाई आरुमेह, २ समणा य समणीओ य खामेइ, २ आलोइयं पडिकं समाहिपत्ते आणुपुच्चीए कालगए ॥
२३. तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेपणं परितावेत्ता तच्चं पि समणं भगवं महावीरं