________________
१६४
द्वितीयं परिशिष्टम् एवं वयासी-गोसाला ले जहानामए तेगए सिया, गामेल्लएहिं परभवमाणे २ कत्थ य गहुँ वा दरिं वा दुग्गं वा निन्नं वा पव्वयं वा विसमं वा अणस्साएमाणे एगेणं महं उपणालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिट्ठजा, सेणं अणावरिए आधरिय-- मिति अप्पाणं मन्नइ, अप्पच्छन्ने य पच्छन्नमिति अप्पाणं मन्नइ, अणिलुके निलुकामिति अप्पाणं मन्नइ, अपलाए पलायमिति अप्पाणं मन्नइ, एवामेव तुमं पि गोसाला अणन्ने संते अन्नमिति अप्पाणं उपलभास। माएवं गोसाला नारिहसि गोसाला सच्चेव ते सा छाया नो अन्ना॥
२०. तए णं से गोलाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते५समणं भगवं महावीर उच्चावयाहि आउसणाहिं आउसइ,२उञ्चावयाहिं उद्धंसणाहिं उद्धंसेइ, उद्धंसेत्ताउच्चावयाहिं निभंछणाहिं निभंछेइ,२उच्चावयाहिं निच्छोडणाहिं निच्छोडेइ, २ एवं वयासी 'नटे सि कयाइ, विणढे सिं कयाइ, भट्टे सि कयाइ, नट्टविट्ठभट्टे सि कयाइ, अज न भवसि, नाहि ते ममाहितो सुहमत्थि'।
२१. तेणे कालेणं तेणं समएणं समणस्स भगवो महा: वीरस्स अंतेवासी पाईणजाणवए सब्वाणुभूई नाम अणगारे पगइभद्दए जाव विणीए, धम्मायरियाणुरागेणं एयमढें असद्दहमाणे उठाए उट्टे, २ जेणेव गोसालेमंखलिपुत्ते तेणेव उवागच्छइ, २ गोसालं मंखलिपुत्तं एवं वयासी-'जे वि ताव गोसाला तहारुवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं निसामेइ, से वि ताव वंदइ नमसइ, जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासइ.