________________
गोशालमतम् ।
१६३ सरीरगं अणुप्पविसामि, २ वीसं वासाइं तच्चं पउपरिहारं परिहरामि । तत्थ पंजे से चउत्थे पउट्टपरिहारे से णं वाणारसीए नयरीए पहिया काममहावणंसि चेइयसि मंडियस्स सरीरगं विप्पजहामि, २ रोहस्स सरीरगं. अणुप्पविसामि, २ एकूणवीसं वासाइं चउत्थं पउपरिहारं परिहरामि । तत्थ णं जे से पंचमे पउदृपरिहारे से णं आलभियाए नयरीए वहिया पत्तकालगयंसि चेइयंसि रोहस्स सरीरगं विप्पजहामि, २ भारहायस्स सरीरगं अणुप्पनिसामि, २ अट्ठारस वालाई पंचसं पउट्टपरिहरामि । तत्य णं जे से छठे पउपरिहारे से णं वेसालीए नयरीए वहिया कोडियायणंसि चेइयसि भारद्दायस्त सरीरं विप्पजहामि, २ अज्जुणगस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि, २ सत्तरस बासाइं छठें पउपरिहारं परिहरामि। तत्थ णं जे से सत्तमे पउट्टपरिहारे लेणं इहेव सावत्थीए नयरीए हालाहलाए कुंभकारीए कुंभकारावणसि अन्जुणयस्स गोयमपुत्तस्ल सरीरगं विप्पजहामि,२ गोसालस्त मंखलिपुत्तल्ल सरीरगं 'अलं थिरं धुवं धारण सीयसहं उण्हसहं खुहासह विविहदसमसगपरीसहोवसग्गसहं थिरसंघयणं' ति कट्टतं अणुप्पविसामि, २ सोलस वासाई इमं सत्तमं पउट्टपरिहारं परिहरामि । एवामेव आउसो कासवा एगेणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवंतीतिमक्खाया । तं सट्ट णं आउसो कासवा ममं एवं वयासी, साहु णं आउसो कासवा ममं एवं वयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवालि ति२॥ १९. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं