________________
१६२ द्वितीयं परिशिष्टम् णं तत्थ दिव्वाई भोग...जाव चइत्ता छट्टे सन्निग जीवे पञ्चायाइ ६ । से णं तमोहितो अणंतरं उच्चट्टित्ता बंभलोगे नाम से कप्पे पण्णत्ते,पाईणपडीणायए उदीणदाहिणवित्यिग्णे जहा ठाणपढ़े जाव पंच वडिसगापण्णत्ता। तंजहा- असोगवडिसए, जाव-पडिहवा । से णं तत्थ देवे उववजइ ७। लेणं तत्थ दस सागरोवमाई दिब्वाई भोग...जाव चइत्ता सत्तमे सन्निगन्भे जीवे पञ्चायाइ ७। से तत्य नवण्हं मासाणं वहुपडिपुण्णाणं अट्ठमाण...जाव वाइवंताणं सुकुमालगभद्दलए मिउकुंडलकुंचियकेसप मट्टगंडतलकण्णपीढए देवकुमारसप्पभर दारए पयाइ। से णं अहं कासवा। तए णं अहं आउसो कासवा कोसारियपबजाए कोमारएणं बंभचेरवासेणं अविद्धकण्णए चेव संखाणं पडिलमामिः २ इमे सत्त पउट्टपरिहारे परिहरामि । तं जहा-१ पणेजस्ल, २ मल्लरामस्स, ३ मंडियस्स, ४ रोहस्स, ५भारद्वायस्स, ६ अज्जुणगस्त गोयमपुत्तस्स, ७ गोलालस्स संस्खलिपुत्तस्स । तत्य णं जे से पढमे परट्टपरिहारे से णं रायगिहस्स नय. रस्स बहिया मंडिकुच्छिसि चेइयंसि उदाइस्स कुंडियायणस्स सरीरं विप्पजहामि, २ एणेजगरस लरीरगं अणुप्पविलामि, २ वावीसं वासाई पढमं पउट्टपरिहारं परिहरामि । तत्थणं जे से दोच्च परट्टपरिहारे से गं उदंडपुरस्स नयरस्त वहिया चंदोयरणसि चेइयांसि एणेजगस्स सरीरगं विपजहामि, २ मल्लरामस्स सरीरगं अणुप्पविसामि, २ एगवीसं वालाई दोच्च पउपरिहारं परिहरामि । तत्थ णं जे से तन्ने पउपरिहारे से णं चंपाए नयरीए बहिया अंगमंदिरंमि . चेइयांस मल्लरामस्स सरीरगं विप्पजहामि, २ मंडियस्स