________________
१७०
द्वितीयं परिशिष्टम् णं इमासे ओसप्पिणीए चउचीसाए तित्थंकराणं चरिमे तित्थंकरे सिन्झिस्सं, जाव अंतं करेस्सं ति। पिय यजो गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणपणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरइ, तस्स वि य णं वजस्स पच्छायणट्टयाए इमाई चत्तारि पाणगाई चत्तारिअपाणगाई पनवेइ॥
२९. से किं तं पाणए ? पाणप, चउबिहे पण्णत्ते । तं जहा१ गोपुट्ठए, २ हत्थमद्दियप, ३ आयवतत्तए, ४ सिलापभट्ठए, से तं पाणए ॥ से किं तं अपाणए ? अपाणए चउबिहे पण्णत्ते। तं जहा-१ थालपाणए, २ तयापाणए, ३सिंवलिपाणए, ४ सुद्धपाणए । से किं तं थालपाणप ? जंणं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगे हत्थेहि परामुसइ, न य पाणियं पियइ, से तं थालपाणए ॥ से किं तं तयापाणए ? ज णं अंवं वा अंबाडगं वा जहा पओयपदे जाच वारं वा तिंदुरुयं वा तरणगं वा आमगं वा आसगंसि आवीलेइ वा पवीलेइ वा, न य पाणियं पियर से तं तयापाणए। से किं तं सिंवलिपाणए ? जणं कलसंग लिय वा मुग्गसिंगलियं वा माससंगलियंचा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेइ वा. पवीलेइ वा, न य पाणियं पियइ, से तं सिंवलिपाणए ॥ से किं तं सुद्धपाणए ? जंणं छ मासे सुद्धखाइमं खाइ, दोमासे पुढविसंथारोवगए य, दो मासे कट्ठसंथारोवगए, दो मासे दम्भसंथारोवगए । तस्स णं वहुपडिपुण्णाणं छण्हं मासाणं तिमराईए इमे दो देवा महाडिया जाव महेसक्खा अंतियं पाउभवंति। तं जहा-पुण्णभद्दे य माणिभद्रे य । तए ण ते देवा