________________
द्वितीयं परिशिष्टम्
वयासी- एवं खलु देवाणुप्पिया अम्हे इमस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वप्पाए भिन्नाए ओराले सुचण्णरयणे अस्लादिए, तच्चाए वप्पाए भिन्नाए ओराले मणिरयणे अस्लादिए, तं सेयं खलु देवाणुप्पिया अम्हं इमस्स वम्मीयस्स चउत्यं पिवप्पं मिदित्तए, अवि याइ उत्तमं महग्धं महरिहं ओरालं वइररयणं अस्लादेस्सामो'। तए णं तेसिं वणियाणं एगे वणिए हियकामए, सुहकामए, पत्थकामए, आणुकंपिए, निस्सेलिए, हियसुहनिस्संसकामए ते वणिए एवं वयासी-एवं खल्लु देवाणुप्पिया अम्हे इमस्त वम्मीयस्स पढमाए वप्पाए जाव तच्चाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए, तं होड अलाहि पजत, एसा चउत्थी वप्पा मा भिजउ, चउत्थी णं वप्पा सजवसग्गा यावि होत्या' । तए णं ते वणिया तस्स वणियस्स हियकामगस्स जाव हियसुहनिस्लेसकामगस्स एवमाइक्खमाणस्ल जाव परवेमाणस्स एयम8 नो सदहंति, जाव नो रोएंति, एयम४ असद्दहमाणा जाव अरोएमाणा तस्स वम्मीयस्ल चउत्थं पिवप्पंभिदंति। ते णं तत्य उग्गविसं जाव अणागलियचंडतिब्बरोसं समुहिं तुरियं चत्रलं घमंतं दिट्टीविसं सप्पं संघट्टेति ! तए णं से दिठ्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते नाव मिसिमिसेमाणे सणियं २ उद्देइ । उद्वेत्ता सरसरसरस्स वम्मीयस्स सिहरतलं दुरुहेइ, २ आइञ्च निज्झाइ,२ ते वणिए अणिमिसाए दिट्टीएसन्वयो समंता संमभिलोएइ । तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पणं अणिमिसाए दिट्ठीए सेन्चओ समंता सममिलोइया