________________
गोशालमतम्
१५५ भिन्दित्तए, अवि याइ ओरालं उदगरयणं अस्सादेस्सामो। तएणं ते वणिया अन्नमन्नस्स अंतियं एयमटुं पडिसुति, २ तस्स वम्मीयस्स पढमं वप्पं भिंदति । ते णं.तत्थ अच्छं पत्थं जचं तणुयं फालियवण्णाभं ओरालं उदगरयणं आसादेति । तए णं ते वणिया हट्टतुट्ट...पाणियं पिवंति, २ वाहणाई पंजेति, २ भायणाई भरेति, भरेता दोचं पि अन्नमन्नं एवं चयासी- एवं खलु देवाणुप्पिया अम्हहिं इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे अस्लादिए, तं सेयं खलु देवाणुप्पिया अम्हं इमस्स वम्मीयस्स दोच्चं पि वप्पं भिंदित्तए; अवि याइ एत्थ ओरालं सुवण्णरयणं आसा- , देस्सामो'। तए णं ते वणिया अन्नमनल्स आंतयं एयमढें पडिसुणेति, २ तस्स वस्मीयस्स दोचं पिवप्पं मिदंति। तेणं तत्य अच्छं जचं तावणिजं महत्थं महग्धं महरिहं ओरालं सुवण्णरयणं अस्सादेति । तए णं ते वणिया हट्टतुट्ट भायणाई भरेति, पवहणाई भरेति । भरेत्ता तचं पि अन्नमन्नं एवं क्याली-'एवं खलु देवाणुप्पिया अम्हे इमस्स वम्मीयस्त पंढमाए वप्पाए भिन्नाए ओराले उदगरयणे. आसादिए, दोच्चाए वप्पाए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तसेयं खलु देवाणुप्पिया अम्हं इमस्स चम्मीयस्स तचं पि वप्पं भिदित्तए । अवि याइ एत्य ओरालं मणिरयणं अस्सादेस्सामोतए णं ते चणिया अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति,रतस्स वम्मीयस्स तचं पि वप्पंभिंदति। ते णं तत्थ विमलं निम्मलं नित्तलं निकलं महत्थं महग्धं महरिहं ओरालं मणिरयणं अस्सादेति । तए'णं. ते वणिया हद्वतुट्ट...भायणाई भरेति, भरेत्ता-चउत्थः पि अन्नमन्नं एवं