________________
गोशालमतम्
१५७
समाणा खिप्पामेव सभंडमत्तोवगरणमायाए एगाहच्चं कूडाहचं भालरासीकया यावि होत्था। तत्थ पंजे से वणिए तेसिं वणियाणं हियकामए, जाय हियसुहनिस्सेसकामए से णं अणुकंपयाए देवयाए सभंडमत्तोवगरणमायाए नियगं नगरं साहिए"। एवामेव आणंदा तव वि धम्मायरिएणं धम्मोवएसएणं समजेणं नायपुत्तेणं ओराले परियाए आसाइए, ओराला कित्तिवण्णसहलिलोगा। सदेवमणुयासुरे लोए पुव्वंति गुवंति शुवंति इति खलु 'समणे भगवं महावीरे, इति २ । तं जइ मे से अज किंचि वि वयइ, तो णं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि, जहा चा वालेणं ते वणिया। तुमं च णं आणंदा सारक्खामि संगोवामि, जहा वा से वणिए तेसिं वणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंड...जाच साहिए । तं गच्छ णं तुमं आणंदातव धम्मायरियस धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमपरिकहहितएणं से आणंदेथेरेगोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे भीए, जाव संजायभए गोसालस्स मंखलिपुत्तस्स अंतियाओ हालाहलाए कुंभकारीए कुंभकाराचणामओ पडिनिक्समा २ सिग्धं तुरियं सावत्थि नयरिं मांझंमझेणं निगच्छइ, निग्गच्छित्ता जेणेव कोट्टए चेहए, जेणेव समणे भगवं महावीर तेणेव उवागच्छइ, २ समणं भगवं महावीरं तिक्वत्तो आयाहिणं पयाहिणं करेइ, करेत्ता बंदइ नमसइ, चंदित्ता नमंसित्ता एवं वयासी-एवं खलु अहं भंते लक्खमणपारणगांस तुम्भेहिं अभणुनाए समाणे सावत्याए नयरीए उच्चनीय जाच अडमाणे हालाहलाए