________________
१५०
द्वितीयं परिशिष्टम् से वेसियायणे वालतवस्ली तुम दोच्चं पि तच्च पि एवं वुत्ते समाणे आसुरुत्ते जाव पञ्चोसकर, पञ्चोलकित्ता तव वहाए सरीरगंसि तेयलेस्सं निस्सिरइ । तए णं अहं गोसाला तव अणुकंपणट्टयाए वेलियायणस्स वालतवस्सिंस्सं सीयतेयपडिसाहरणट्टयाए पत्थ णं. अंतरा सीयलियं तेयंलेस्सं निस्सिरामि, जाव पडिहयं जाणित्ता तव य सरीरगस्स किंचि आवाहं वा वावाहं वा छविच्छेयं वा अकीरमाणं पालेत्तासीओसिणं तेयलेस्संपडिसाहरइ, ममं एवं वयासी'से गयमेयं भगवं से गयमेयं भगवं'। तए णं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयम सोचा निसम्म भीए जाव संजायभए ममं वंदइ नमसइ समं वंदित्ता नमंसित्ता एवं वयासी-'कह णं भंते संखित्तविडलतेयलेस्ले भव:?' तए णं अहं गोयमा गोसालं मंखलिपुत्तं एवं बयासी'जेणं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छटुंछट्टेणं आणिक्खित्तेणं तवोकम्मेणं उद्धं वाहाओ पगिज्झिय २ जाव विहरइ, से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवइ । तए णं से गोसाले मंखलिपुत्ते ममं एयमटुं सम्मं विणएणं पडिसुणेइ ॥
१२. तए णं अहं गोयमा अन्नया कयाई गोसालेणं संखलि. पुत्तेणं सद्धिं कुम्मगामाओ नयराओ सिद्धत्थंगामं नयरं संपट्टिए विहाराए; जाहेय मोतं देसं हवमागया जत्थण से तिलथंभए । तएणं से गोसाले मंखलिपुत्तेममं एवं वयासी'तुज्झे णं भंते तया ममं एवं आइक्खह,जाव परूचेह-'गोसाला एसणंतिलथंभए निफजिस्सइ, नो ननिष्फजिस्सइ, तं चेव जाव पच्चायोइस्संति, तंण मिच्छा, इमं चणं पञ्च