________________
गोशालमतम्
१५१
क्खमेवदीसइ-'एस णं से तिलथंभए निप्फने, अन्निप्फन्नसेव तेय सत्त तिलयुप्फजीवा उदाइत्तानो एयस्स चेव तिलथंभगस्त एगाए तिलसंगलियाए सत्त तिला पञ्चायाया। तए णं अहं गोयमा गोसालं मंखलिपुत्तं एवं वयासी-'तुमं णं गोसाला तया ममं एवं आइक्खमाणस्त जाव परुवेमाणस्स एयमट्ट नो सहहसि, नो पत्तियसि, नो रोएसि, ध्यमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए 'अयंणं मिच्छावादीभवउति कट्ट ममं अतियाओसणियं२ पोसकसि,पञ्चासाकित्ता जेणेव से तिलथंभए तेणेव उवागच्छति जावएगंतमंते पडेलि। तक्षणमत्तं गोसाला दिव्ये अभवदलए पाउन्भूए । तए णं से दिव्वे अभवदलए खिप्पामेव, तं चेव जाव तस्स चेव तिलथंभगस्ल एगाए तिलसंगलियार सत्ततिला पञ्चायायातं एसणं गोसालासे तिलथंभए निप्फने, नो अनिष्फनमेव । ते य सत्त तिलपुप्फजीवा उदाइत्तारण्यस्त चेव तिलयंभयस्स एगापतिलसंगलियाए सत्त तिला पञ्चायाया। एवं खलु गोसाला वणस्लइकाइया पउट्टपरिहारंपरिहरति । तएणं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जावपरूवेमाणस्स एयमटुंनोसदहइ३, एयमटुं असद्दहमाणेजाव अरोपमाणे जेणेव से तिलथंभएते'णव उवागच्छदाताओ तिलथंभयाओतं तिलसंगालियं खुड्डइ खुहित्ता करयलंलि सत्त तिलेपाफोडेइतए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्ततिले गणमाणस्स अयमेयारूवे अज्झथिए जाव समुष्पजित्था- पवं खलु सव्वजीवा वि पंउपरिहारं परिहरंति 'एस गोयमा गोसालस्स मंख