________________
गोशालमतम्
१४९ पि एवं वुत्ते समाणे आसुरुत्त जाव-मिसिमिसेमाणे आया. वणभूमीओ पचोरुहइ, २ तेयासमुग्धाएणं समोहन्नइ, २ सत्तट्टपयाई पच्चोसकइ, २ गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरह । तए णं अहं गोयमा गोसालस्स मंखलिपुत्तस्स अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्ठयाए एत्य गं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स सा उसिणा तेयलेस्सा पडिहया। तए णं से वेसियायणे चालतवस्ती ममं सीयलियाए तेयलेस्साए सीओसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगस्स किंचि आवाहं वा वावाहं वा छविच्छेयं वा अकीरमाणं पासित्ता सीओलिणं तेयलेस्सं पडिसाहरइ, २ ममं एवं चयासी'से गयमेयं भगवं, से गयमेयं भगवं'। तए णं गोसाले मंखलिपुत्ते ममं एवं चयासी-किणंभंते एस जूयासिजायरए तुम्भे एवं वयासी-से गयमेयं भगवं, से गयमेयं भगवं?' तए णं अहं गोयमा गोसालं मंखलिपुत्तं एवं वयासी-'तुम णं गोसाला वेसियायणं वालतवरिस पाससि, पासित्ता ममं अंतियाओ सणियं २ पच्चोसकसि, जेणेव वेसियायणे चालतवस्सी तेणेव उवागच्छसि, वेसियायणं चालतवस्सि एवं वयासी-'किं भवं मुणी, मुणिए, उदाहु यासेजायरए ?' तप णं से वेसियायणे चालतवस्सी तव एयमढें नो आढाइ, नो परिजाणइ, तुसिणीए संचिट्ठइ । तए णं तुम गोसाला वेसियायणं चालतवस्सि दोच्च पि तचं पि एवं वयासी-'किं भवं मुणी, मुणिप, जाव सेजायरए ? तए पां