________________
१४८
द्वितीयं परीिशष्टम् बद्दलए पाउन्भूए । तए णं से दिवे अभवद्दलए खिप्पामेव पतणतणाएइ, खिप्पामेव पविजयाइ, खिप्पामेव नच्चोदगं नाइमट्टियं पविरलपफुसियं रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासइ, जेणं से तिलथंभए आसत्थे पञ्चायाए, तत्थेव वद्धमूले, तत्थेव पइटिए । ते य सत्त तिलपुप्फजीवा उदाइत्ता २ तस्लेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पञ्चायाया॥
११. तए णं अहं गोयमा गोसालेणं मंखलिपुत्तेणं सद्धिः जेणेव कुम्मगामे नयरे तेणेव उवागच्छामि । तए णं तस्स कुम्मगामस्स नयरस्स वहिया वेसियायणे नामं वालतवस्सी छटेण्डेणं अणिक्खित्तेण तवोकम्मेणं उर्ले वाहाओ पगिझिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ । आइन्चतेयतवियायो य से छप्पदीओ सवओ समंता अभिनिस्सर्वति, पाणभूयजीवसत्तदयट्टयाए च णं पडियाओ२ तत्थेव भुजो २ पचोरुमे। तए णं से गोसाले मंखलिपुत्ते वेसियायणं वालतवस्सि पासइ, पासित्ता ममं अंतियाओ सणियं लणियं पञ्चोसकइ, पच्चोसकित्ता जेणेव वेसियायणे वालतवस्ती तेणेव उवागच्छइ, २ वेसियायणं वालतवस्सि एवं वयासी-'किं भवं मुणी, मुणिए उदाहु जूयासेजायरए ?' तए णं से वेसियायणे वालतवस्सी गोसालस्ल मंखलिपुत्तस्स एयमटुं नो आढाइ, नो परियाणइ, तुसिणीए संचिट्ठइ । तए णं से गोसाले मंखलिपुत्ते वेसियायणं वालतवस्सि दोच्चं पितञ्चं पि एवं वयासी-- 'किं भवं मुणी, मुणिए, जाव सेजायरए' तए णसे वेसियायणे वालतवस्सी गोसालेणं मंखलिपुत्तेणं दोच्चं पि तचं.