________________
गोशालमतम्
१४७ अंतेवासी'।तए णं अहं गोयमा गोसालस्स मंखलिपुत्तस्स एयममु पडिलुणेमि; तए णं अहं गोयमा गोसालेणं मंखलिपुत्तेणं सद्धिं पणियभूमीए छब्बासाइंलामंअलाभं सुखं दुक्खं सकारमसकारं पञ्चणुभवमाणे अणिञ्चजागरियं विहरित्था ।
१०.तए.णं अहं गोयमा अन्नया कयाइ पढमसरयकालसमयंसि अप्पबुद्धिकायंलि, गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाभो नयरामो कुम्मगाम नयरं संपढ़िए विहाराए। तस्स.णं सिद्धत्थगामस्स नयरस्सकुम्मगामस्सनयरस्स य यंतरा एत्य णं महं एगे तिलथंभए पत्तिए फुप्फिए हरियगरेरिजमाणे सिरीए अईच उवसोभेमाणे २ चिट्ठइ। तए णं से गोसाले मंखलिपुत्तेतंतिलथंभग पासइ, पासित्ता ममं चंदइ नमसइ, वंदित्ता नमलित्ता एवं वयासी-एसणं भंते तिलथंभर किनिष्फजिस्सइनो निप्फजिस्सइ? एए य सत्त तिलपुष्फजीवा. उदाइत्ता २ काहिं गच्छिहिति, कहिं उववजिहिति?' तए णं अहं गोयमा गोसालं मखलिपुत्तं एवं वयासी 'गोसाला एस णं तिलथंभए निष्फजिस्सइ, नो न निष्फजिस्लइ एए य सत्त तिलपुष्फजीवा उदाइत्तार एयस्ल चेवतिलभगस्सएगाए तिलसंगलियाए सत्ततिला पञ्चायाइस्संति'। तए णं से गोसाले, मंखलिपुत्ते ममं एवं आरक्खमाणस्स एयमटुं नो सद्दहइ, नो पत्तियइ नो रोएइ, एयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए अयंण मिच्छावादी भवउ ति कट्ट ममं अंतियाओसणियं २पच्चोसकाइ, पच्चोसकित्ता जेणेव से तिलथंभएतेणेव उवागच्छाइ, २ तं तिलथंभगं सलेट्यायं चेव उप्पाडेइ, उप्पाडेत्ता एगते एडेइ। तक्खणमेत चणं गोयमा दिव्चे अभ