SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४० द्वितीयं परिशिष्टम् वाणं सव्वेसिं सत्ताणं इमाई छ अणक्कमणिजाई चागरणाई वागरे । तं जहा - १ लाभं २ अलाभं ३ लुहं ४ दुक्खे ५ जी वियं ६ मरणं तहा । तए णं से गोसाले मंत्रलिपुत्ते तेणं अगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं लावत्थीप नयरीए अजिणे जिणप्पलावी, अणरहा थरहम्पलावी, अकेवली केवलिप्लावी, असन्वन्न सव्वन्नुप्पलावी, अजिणे जिणसहं पगासेमाणे विहरइ ॥ ३. तप णं सावत्थीए नयरीए सिंघाडग जाब पहेसु बहुजणो अन्नमन्नन्त एवमाइक्खर, जाव एवं पवे-' एवं खलु देवाणुप्पिया गोसाले मंत्रलिपुते जिणे जिणप्पलाची जात्र पगासेमाणे विहरड, स कहमेयं मन्त्रे एवं?' तेणं कालेणं तेणं समएणं सामी समोसढे, जाव परिला पडिगया । तेणं कालेणं तेणं समएणं लमणस्स भगवथो महावीरस्स जेट्टे अन्तेवासी इंद्रभृइ नामं अणगारे गोयमगोत्तेणं जाव - छट्टेणं एवं जहा विश्वसए नियंवुद्देसए जाय अडमाणे वहुजणसद्दं निसामेड, बहुजणो अन्नमन्नस्स एवमाइक्खड़ ४' एवं खलु देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरह, से कहमेयं मन्ने एवं ?' ४. तए णं भगवं गोयमे बहुजणस्स अंतियं एयमहं सोच्चा निसम्म जाव जायसड्ढे जाव भत्तपाणं पडिसेइ, जाव पज्जुवासमाणे एवं वयासी- "एवं खलु अहं भंते टुं तं चैव जाव जिणसदं पगासेमाणे विहरह से कहमेयं भंते एवं ?" तं इच्छामि णं भंते गोसालस्स मंखलिपुत्तस्स उट्ठाणपरियाणियं परिकहियं । 'गोयमा' इ समणे भगवं महावीरे भगवं गोयमं एवं वयासी- 'जं णं गोयमा से बहुजणे अन्न •
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy