________________
[ (क) भगवतीसुत्रात् १५- १ ]
१. तेणं कालेणं तेणं समएणं सावत्थी नामं नयरी होत्था। वण्णओ । तसि णं सावत्थीए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए तत्थ णं कोटुए नामं चेइए होत्था । वण्णओ। तत्थ णं सावत्थीए नयरीए हालाहला नामं कुंभकारी आजीविभवासिया परिवसइ अड्डा जाव अपरिभूया, आजीवियसमयंसि लद्धट्ठा गहिया पुच्छियट्ठा विणिच्छियट्टा अट्ठिमिजपेम्माणुरागरता, अयमाउसो आजीवियसमए अट्ट, अयं परमट्टे, सेसे अणट्टे त्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ ॥
२. तेणं कालेणं तेणं समएणं गोसाले मंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुम्भकारीए कुम्भकारावणंसि आजीवियसंघसंपवुिडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ । तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नया कयाइ इमे छ दिसायरा अंतियं पाउन्भवित्था । तं जहा - १ साणे, २ कलंदे, ३ कण्णियारे, ४ अच्छिदे, ५ अग्गिसायणे, ६ अज्जुणे गोमायुपुत्ते । तए णं ते छ दिसायरा अविहं पुचगयं मग्गदसमं सएहिं २ मइदंसणेहिं निज्जूहंति । २त्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु । तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सव्वेसिं पाणाणं सव्वसि भूयाणं सव्वेसिं जी