________________
गोशालमतम्
१४१
मन्नस्स एवमाइक्खइ ४ -' एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरह' तं णं मिच्छा । अहं पुण गोयमा एवमाइक्खामि जाव परूवेमि - ' एवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखलिनाम संखे पिया होत्या । तस्स णं मंखलिस्स मंखस्स भद्दा नामं भारिया होत्था, सुकुमाल जाव पडिरुवा । तए णं सा भद्दा भारिया अन्नया कयाइ गुब्विणी यावि होत्था । तेणं कालेणं तेणं समएणं सरवणे नामं संनिवेसे होत्था, रिद्धत्थिमिय जाव संनिभप्पगासे, पासादीए ४ । तत्थ णं लरवणे संनिवेसे गोवहुले नाम माहणे परिवसर, अडे जाव अपरिभू, रिउव्वेय जाव सुपरिनिट्टिए यावि होत्या । तस्स णं गोवहुलरस माहणस्स गोसाला यावि होत्या । तए णं से खली मंखे अन्नया कयाह भद्दाए भारियाए गुब्विणीए सद्धि चित्तफलनहत्थगए मंसणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे जेणेव सरवणे संनिवेसे जेणेव गोवहुलस्स माहणस्स गोसाला तेणेव उवागच्छइ । गोवलस्स माहणस्स गोसालाएं एगढ़सांस भंडनिक्लेवं करेइ । २ सरवणे संनिवेसे उच्चनीयमज्झिमाई कुलाई घरसमुद्दाणस्स मिक्वायरिवार अडमाणे वसहीए सवओ समंतामगणगवेसणं करेह । मग्गणगवेसणं करेमाणे तस्सेव गोयलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए ॥
५. तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडिपु पणाणं अद्धट्टमाणं राइंदियाणं वीइकंताणं कुकुमाल जावपडिरूवगं दारगं पयाया । तए णं तस्स दारगस्त अम्मा