________________
१३०
प्रथमं परिशिष्टम् परिजणं विउलेणं ४ वत्थगंधमल्लालंकारेण य सकारत्ता संमाणेत्ता तस्लेव मित्त......जणस्य पुरओ जेट्टपुत्तं कुटुम्वे ठवेत्ता।
१५. ६६. असणं ४--अत्र चतुर्थाङ्कनिर्देशात् “असणं पाणं खाइमं साइमं" इति चत्वारि पदानि पठितव्यानि ।
१५. ६६. पुष्फ ५--अत्र पञ्चमाङ्कनिर्देशात् 'पुष्पावत्यगन्धमल्लालंकारेणं' इति पञ्च पदानि पठितव्यानि। १५.६६. आलस्वणं ४-अत्र “आलम्वणं पमाणं आहारे
चक्खू" इति चत्वारि पदानि पठितव्यानि । १५. ६८. कजेसु जाव-यावत्करणात् ४.५. इत्यत्र निर्दिष्टः
कज्जेसु...ववहारेसु य” इति ग्रन्थः। १६. ७२. सुक्के जाव किसे यावत्करणात्
सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अद्विचम्मावणद्धे किसे धमणिसंतए। १६. ७३. अज्झथिए ५-पञ्चमाइनिर्देशात् “ अज्झथिए,
पत्थिए, चिन्तिए, मणोगए, संकप्पे" इति पञ्च
पदानि पठितव्यानि। १८. ७९. एवमाइक्खइ ४-चतुर्थाङ्कानिर्देशात् "एवं भासइ,
एवं पण्णवेइ, एवं परूवेइ " इत्यधिकं पदत्रयं
पठनीयम्। १८. ८०. अज्झथिए ४-चतुर्थाङ्कनिर्देशात् “ अज्झथिए,
चिन्तिए, मणोगए, संकप्पे" इत्येत्पदचतुष्टयं
शेयम् । १९. ८४, आलोएहि जाव तवोकम्म-यावत्करणात् “पडि
कमाहि।