________________
वर्णकादिविस्तारः
१३१
१९. ८५. आलोइजइ जाव पडिवजिजइ-यावत्करणात्
"पडिक्कमिजइ"। २०.८६. संकिए ३-तृतीयाङ्कनिर्देशात् "संकिए, कंखिए,
वितिगिच्छासमावने" इति पदत्रयं ज्ञेयम् । : . २१. ९०. आउक्खएणं ३--तृतीयाङ्कनिर्देशात् "आउक्खएणं,
भवक्खएणं, ठिइक्खएणं" इति पदत्रयं ज्ञेयम् । २१. ९०. "निक्खेयो" इति पदेन निगमनं ज्ञेयम् । तद्यथा
एवं खलु, जम्बू, समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्त अयमढे पण्णत्ते त्ति वोमि ।
२४.९५. धम्मकंखिया ५ धम्मपिवासिया ५-अत्र पञ्चमाङ्कनिर्देशेन __ " धम्मकंखिया, पुण्णकंखिया, सन्गकंखिया, मोक्खकखिया, धम्मपुण्णसग्गमोक्सकंखिया" इत्येतानि पञ्च पदानि पठितव्यानि । एवं 'धम्मपिवालिया' इत्यत्रापि ।
२५. ९९. आसुरत्ते ५--पञ्चमाङ्कनिर्देशात् "आसुरत्ते,रुटे कुविए, चण्डिकिए, मिसिमिसीयमाणे" इत्येतानि पञ्च पदानि पठितव्यानि।
२५. १००. सहइ जाव आहियासेइ-यावत्करणात् “खमइ 'तिइक्खइ" इति पठनीयम् ।
२६. १०५. आसुरत्ते ४--चतुर्थाङ्कनिर्देशात् 'आसुरत्ते, रहे, कुविए, चण्डिक्किए” इति चत्वारि पदानि पश्यन्ते । २७. १९१. उज्जलं जाव--यावत्करणात्विउलं ककसं पगाढं चण्डं दुक्खं दुरहियासं वेयणं । २८. ११२. हारविराइयवच्छं जाव दसदिसाओ उजावे