________________
वर्णकादिविस्तारः
१२९
९.४४. अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं
यावत्करणात्उवलद्धपुण्णपावेणं आलवसंवरनिज्जरकिरियाहिगरणवन्धमोक्खकुसलेणं असहिजेणं देवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगरुलगन्धब्वमहोरगाइएहिं देवगणेहिं निग्गन्याओ पावयणाओ अणइक्कमाणिज्जेणं । १४. ६२.२त्ता जाव सोहम्मे कप्पे-यावत्करणात् उपासक
दशासूत्रस्थः १. ८९ परिच्छेदे निर्दिष्टः “एकारस य उवासगपडिमाओ......सोहम्मे कप्पे" इति ग्रन्थः
पठनीयः। १५. ६६. कल्लं जाव जलन्ते-यावत्करणात् ज्ञाताधर्म ___ कथास्यो ग्रन्थः--
कलं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमल्लुम्मिलियंमि अहापण्डुरे पभाएरत्तासोगपगासकिंसुयसुयमुहगुखद्धरागवन्धुजीवगपारावयचलणनयणपरहुयसुरत्तलोयणजासु यणकुसुमजलियजलंणतवणिजकलसहिंगुलयनिगररूवाइररेहन्तसस्सिरीए दिवायरे अहकमेण उदिए तस्स दिणकरकरपरपरावयारपारद्धमि अन्धयारे वालातवकुंकुमेण खइय व्व जीवलोए लोयणविसआणुआसविगसन्तविसदइंसियंमि लोए कमलागरसण्डवोहए उठ्ठियमि सूरे सहस्स रस्सिमि दिणयरे तेयसा जलन्ते। १५. ६६. जहा पूरणो जाव जेट्टपुत्तं--यावत्करणात्
विउलं असणपाणखाइमलाइमं उवक्खडावेत्ता मित्तनाइनियगसंवन्धिपरिजणं आमन्तेत्ता तं मित्तनाइनियगसंवन्धि