________________
१२८
प्रथमं परिशिष्टम् अणगारधम्मं च । अणगारधम्मो ताव-इह खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइयस्स सवाओ पाणाइवायाओ वेरमणं मुसावायअदिण्णादाणमेहुणपरिग्गहराईभोयणाओ वेरमणं । अयमाउसो अणगारसामाइए धम्मे पण्णन्ते, एयस्स धम्मस्स सिक्खाए उवट्टिए निग्गंथे वा निग्गंथी वा विहरमाणे आणाए आराहए भवति। - अगारधम्म दुवालसविहं आइक्खइ । तं जहा-१पंच अणुव्वयाई २ तिणि गुणब्धयाई, ३ चत्तारि सिक्खावयाई। पंच अणुचयाई, तं जहा-१ थूलाओ पाणाइवायाओ वेरमणं २ थूलाओ मुलावायाओ वेरमणं ३ थूलाओ अदिण्णादाणाओ वेरमणं ४ सदारसंतोसे ५ इच्छापरिमाणे। तिणि गुणन्वयाई, तं जहा-६ अणदंडवेरमणं ७ दिसिव्वयं ८ उवभोगपरिभोगपरिमाणं । चत्तारि सिक्खावयाई, तं जहा-९ सामाइयं १० देसावगासियं ११ पोसहोवववासे १२ अतिहिसंविभागे, अपच्छिमा मारणंतिया संलेहणाझूसणाराहणा । अयमाउसो अगारसामाइए धम्मे पण्णत्ते । एयरस धम्मस्स सिक्खाए उवट्टिए समणोवासए वा समणोवालिया वा विहरमाणे आणाए आराहए भवइ॥ ५. १२. हट्टतुट्ट जावयावत्करणात् हतचित्तमाणन्दिए पीइमणे परमसोमणस्सिए हरिस
वसविसप्पमाणाहयए। ६. १६. पञ्चक्खामि ३--अत्र तृतीयोऽङ्कः " मणसा वयसा
कायसा" इत्येतत्पदत्रयमुद्रिश्य निर्दिष्टः ।