________________
वर्णकादिविस्तारः
१२५
चाहणे बहुधणवहुजायरूवरयए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे वहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए ।
४. ५. राईसर जाव सत्थवाहाणं- यावत्करणात् ५. १२. निर्दिष्टो ग्रन्थः पठितव्यः ।
●
४. ६. अहीण जाव सुरूवा - यावत्करणादौपपातिकस्थो ग्रन्थः पठ्यते । स यथाअहीणपडिपुण्णपञ्चिन्दियसरीरा लक्खणवञ्जणगुणोव
वेया
ससिसोमाकारकंतपियदंसणा सुरुवा ।
४. ६. सहजाव पञ्चविहे - यावत्करणात्सद्दफरिसरसरूवगन्धे पञ्चविहे ।
५. ११. परिसाए जाव धम्मकहा- यावत्करणादौपपातिकस्थो
माणुस्माणपमाणपडिपुण्णसुजायसव्वङ्गसुन्दरङ्गी
ग्रन्थः-
इसिप रिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसयवंदाए अणेगसयवंदपरिवाराए ओहवले अइवले महत्वले अपरिमियवलवीरियतेयमाहप्पकंतिजुत्ते सारयणवत्थणियमहुरगंभीरकोंचणिग्घोस दुंदुभिस्सरे उरे वित्थडाए कंठे वट्टियाए सिरे समाइण्णाए अगरलाए अमम्मणाए सुव्वत्तक्खरसंणिवाइयाए पुण्णरत्ताए सव्वभासाजुगामिणीए सरस्सईए जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासइ, अरिहा धम्मं परिकहेइ । तेसिं सव्वेसि आरियमणारियाणं अगिलाए धम्मं आइक्खइ, सा वि ये णं अद्धमागहा भासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमइ । तं जहा - अस्थि लोए अस्थि