________________
१२६
प्रथमं परिशिष्टम्
अलोए एवं जीवा अजीवा वंधे मोक्खे पुण्णे पावे आसवे संवरे वेयणा निज्जरा अरिहंता चक्कवट्टी वलदेवा वासुदेवा नरगा नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिणिवाणे परिणिव्या; अस्थि १ पाणाइवाए २ मुसावाए ३ अदिण्णादाणे ४ मेहुणे ५ परिमाहे; अस्थि ६ कोहे ७ माणे ८ माया ९ लोभे; अस्थि १० पेज्जे १९ दोसे १२ कलहे १३ अभक्खाणे १४ पेसुन्ने १५ परपरिवार १६ अरइरई १७ मायामोसे १८ मिच्छादंसणसले । अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादंसणसल्लविवेगे । सव्वं अस्थिभावं अस्थि त्ति वयइ, सव्वं नत्थिभावं नत्थि त्ति वय, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसरं पुण्णपाचे, पच्चायंति जीवा, सफले कल्लाणपावए । धम्ममा इक्खड़ -- इणमेव निम्गंथे पावयणे सच्चे अणुत्तरे के लिए संसुद्धे पडिपुण्णे नेयाउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे निव्वाणमग्गे निज्जाणमगे अवितहमविसंधि सव्वदुक्ख पहीणमग्गे; इहट्टिया जीवा सिज्यंति वुज्झंति मुच्वंति परिणिव्वायंति सव्वदुक्खाणमंत करेंति । एगच्चा पुण एगे भयंतारो पुव्वकस्मावलेलेणं अन्नयरेस देवलोपसु देवत्ताए उववन्तारो भवंति, महिडिएसु जाव महासुक्खेस दूरंगइएस चिरट्टिइप । ते णं तत्थ देवा भवंति महिडिया जाव चिरट्टिइया हारविराइयवच्छा कडयतुंडियथंभियभुया अंगयकुंडलगंडयलकण्णपीढधारी विचित्तहत्याभरणा दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए