________________
१२४
प्रथमं परिशिष्टम्
गएणं चक्केणं आगासगपणं उत्तणं आगासियाहि चामराहि आगासफालियामपणं सपायवीद्वेणं सीहासणेणं धम्मज्यएणं पुरभ पकडिजमाणेणं चउहसहिं समणसाहसीहिं छत्तीसार अजिया साहस्सीहि सार्द्ध संपरिवुढे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे सहंसंहणं विहरमाणे ! ३. २. नगरवर्णनं नगरीवर्णनेन समानम् । ४. ३. राजवर्णनमौपपातिकात् यथा-
महयाहिमवंतमहंतमलयमंदरमहिंदसारे अच्तविसुद्ध - दीहरायकुलवंससुप्पसूए निरंतरं रायलवणविराश्यंगमंगे बहुजणवहुमाणपूइए सव्वगुणसमिद्धे वत्तिय मुद्दए मुद्धाहिसित्ते माउपिउनुजाए दयपत्ते सीमंकरे सीमंधर खेमंकरे खेमंधरे मणुसिदे जणवयपिया जणवयपाले जणचयपुरोहिए सेडकरे उकरे नरपवरे पुरिसवरे पुलिस पुरिसवग्धे पुरिसासीविसे पुरिसपुंडरी पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते वित्थिण्णविडलभवणसयणासणजाणवाहणाइणे बहुधणवहुजायस्वरयए आओगपऒगसंपरते विच्छडियपउरभत्तपाणे बहुदासीदासगोमहिसग वेलगप्पभूप पडिपुण्णजंतकोसकोट्टागाराउधागारे बलवं दुब्बलपच्चामित्ते ओहयकंटयं निहयकंटयं मलियकंटयं उद्विकंटयं अकंटयं ओहयसत्तुं निहन्तुं मलियसत्तुं उद्धियसत्तुं निजियसत्तुं 'पराइयसत्तुं ववगयदुभिक्खं मारिभयविप्पमुक्कं खेमं सिवं - सुभिक्तं पसंतडिवडमरं रज्जं पसासेमाणे विहरइ ॥ ४. ३. अड्डे जाव अपरिभूप - यावत्करणादौपपातिकस्थो ग्रन्थो द्रष्टव्यः । स यथा
अड्डे दित्ते वित्ते वित्थिष्णविडलभवणसयणासणज्ञाण
<