________________
९२
तिविह----त्रिविध तिब्वती
तीय अतीत
तीर-तीर (धातु) तीर-तीर
ती -
--तस्याः
तुच्छ - तुच्छ
तुट्टतुष्ट
तुमं-त्वम्
तुरुक्क— तुरुष्क तुल्ल-तुला, तोल वा
तुसिणीय - तूष्णीक
ते ते वातव
तेण तेन
तेण- सेन
तेय - तेजस्
तेरस-त्रयोदशन्
शब्दसूची
[ तिविह-
तो इत्येतौ वाक्यसंबन्धलक्षणेप्रयुज्यते )
ति- इति, ( स्वरात्परं त्ति, अनुस्वारात्परं तु ति इति प्रयु
ज्यते )
तेल्लोक्क— त्रैलोक्य तेल - तैल
तेल-तैल
तो- तेषाम्
तेहितैः
तो - ततः, (तओ इति प्राकृतशब्दरूपस्य संक्षेपः, जइ
थणय-स्तनक थिमिय- स्तिमित
थूलग स्थूलक
दक्खिण-दक्षिण
दच्छ-दक्ष
दण्ड - दण्ड
दन्तदन्त
दम्भ-दर्भ
दरिसणिज्ज - दर्शनीय
दरिसी - दर्शिन् ( पदान्ते एव )
दलय वा दल-दा (धातु)
दवग्गि-दावाभि
दस-दशन् दंसण --- दर्शन
दंसणिज्ज - दर्शनीय
दसम - दशम
दह-हृद दादा (धातु)