________________
तिवलिय]
शब्दसूची
णाण-ज्ञान
तव-तपस पहाय-लात
तवस्सि-तपस्विन् पहाविय-नापित
तसिय-त्रस्त
तह-तथा त--त, तद्
तह-तथा ( तहमेयं इति पदे तइय-तृतीय
तहा-तया तए-ततः ( वाक्योपन्यासे एव) तहि तस्मिन् तमो-ततः वा, त्रयः तहिय-तथ्य तकर तस्कर
तहेव-तथा एव तञ्च-तथ्य
ता--तावत् तञ्च-नृतीयवारं
तामो-तस्माद् वा, ता. तज-तर्ज (धातु) ताल-तह (धातु) तत्त--तप्त
तार-तावत् तत्य-त्रस्त
तासितासाम् तत्थ-तत्र
ताहेतस्मिन् तन्त-वान्त
ति-त्रि तम-नमन्
ति-इति तम्बोल-ताम्बूल
तिक्ख-तीक्ष्ण तया-तदा
तिक्खुत्ता-विकृत्वः वा निष्कृत्तः तरुण-तरुण
तिपिण-त्रीणि तल-तल
तित्तिर-तित्तिरि तलवर-तलवर (नगररक्षक.. तिदिसिं-त्रिदिशम् इत्यर्थः)
तिरिक्ख-तियेन्द तलाव-तडाग
तिरिय तिर्यन्न् तलिय-लित
तिवलिय-त्रिवलिक