________________
देणिय]
शब्दसूची
दाढा-दंष्ट्रा . दुप्पउलिय-दुष्प्रज्वलित द्वाणव-दानव
दुर-(दु इति द्रष्टव्यम् ) दाम-दामन्
दुरन्त-दुरन्त दार-दार (भार्या) दुरहियास-दुरधिवास दावणया-दावनता (दापन दुरुह-उद+रुह् (धातु) आरुह् • मित्यर्थः)
__इत्यर्थे दालिया-दालिका
दुवालस-द्वादश दिट्ट-दृष्ट
दुविह-द्विविध दिहि-दृष्टि
दुवे द्वे दिण्ण-दत्त
दुवय-दिव्रत दित्त-दीस दिप्पमाण-दीप्यमान दूइपलास दूतिपलाश (चैत्यस्य दिवस-दिवस
नाम) दिव्व-देव
दूइपलासय-दूतिपलाशक दिसा-दिशा
देव-देव दिसी-दिशा, दिश ( संयुक्त देवत्त-देवत्व
व्यञ्जने परे दिसी) देवय-दैवत वा देवता दीव-द्वीप
देवाणुप्पिय-देवानां प्रियः
देविडी-देवर्द्धि दु, वा दुर्-दुस् वा दुर्(व्यञ्जने देविन्द-देवेन्द्र
परे तव्यञ्जनान्त एव,स्वरे देवी-देवी
परे तु दुरिति) देस-देश दुक्कर-दुष्कर
दो-दो दुक्ख-दुःख
दोच्च-द्वितीय (वार) दुपय-द्विपद ।
दोणिय द्रौणिक
दु-द्वि